Original

असपिण्डा च या मातुरसगोत्रा च या पितुः ।इत्येतामनुगच्छेत तं धर्मं मनुरब्रवीत् ॥ १७ ॥

Segmented

असपिण्डा च या मातुः असगोत्रा च या पितुः इति एताम् अनुगच्छेत तम् धर्मम् मनुः अब्रवीत्

Analysis

Word Lemma Parse
असपिण्डा असपिण्ड pos=a,g=f,c=1,n=s
pos=i
या यद् pos=n,g=f,c=1,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
असगोत्रा असगोत्र pos=a,g=f,c=1,n=s
pos=i
या यद् pos=n,g=f,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
इति इति pos=i
एताम् एतद् pos=n,g=f,c=2,n=s
अनुगच्छेत अनुगम् pos=v,p=3,n=s,l=vidhilin
तम् तद् pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
मनुः मनु pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan