Original

प्रजनो हीयते तस्या रतिश्च भरतर्षभ ।अतोऽन्यथा वर्तमाना भवेद्वाच्या प्रजापतेः ॥ १६ ॥

Segmented

प्रजनो हीयते तस्या रतिः च भरत-ऋषभ अतो ऽन्यथा वर्तमाना भवेद् वाच्या प्रजापतेः

Analysis

Word Lemma Parse
प्रजनो प्रजन pos=n,g=m,c=1,n=s
हीयते हा pos=v,p=3,n=s,l=lat
तस्या तद् pos=n,g=f,c=6,n=s
रतिः रति pos=n,g=f,c=1,n=s
pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
अतो अतस् pos=i
ऽन्यथा अन्यथा pos=i
वर्तमाना वृत् pos=va,g=f,c=1,n=s,f=part
भवेद् भू pos=v,p=3,n=s,l=vidhilin
वाच्या वच् pos=va,g=f,c=1,n=s,f=krtya
प्रजापतेः प्रजापति pos=n,g=m,c=6,n=s