Original

त्रीणि वर्षाण्युदीक्षेत कन्या ऋतुमती सती ।चतुर्थे त्वथ संप्राप्ते स्वयं भर्तारमर्जयेत् ॥ १५ ॥

Segmented

त्रीणि वर्षाणि उदीक्षेत कन्या ऋतुमती सती चतुर्थे तु अथ सम्प्राप्ते स्वयम् भर्तारम् अर्जयेत्

Analysis

Word Lemma Parse
त्रीणि त्रि pos=n,g=n,c=2,n=p
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
उदीक्षेत उदीक्ष् pos=v,p=3,n=s,l=vidhilin
कन्या कन्या pos=n,g=f,c=1,n=s
ऋतुमती ऋतुमती pos=n,g=f,c=1,n=s
सती अस् pos=va,g=f,c=1,n=s,f=part
चतुर्थे चतुर्थ pos=a,g=n,c=7,n=s
तु तु pos=i
अथ अथ pos=i
सम्प्राप्ते सम्प्राप् pos=va,g=n,c=7,n=s,f=part
स्वयम् स्वयम् pos=i
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
अर्जयेत् अर्जय् pos=v,p=3,n=s,l=vidhilin