Original

यस्यास्तु न भवेद्भ्राता पिता वा भरतर्षभ ।नोपयच्छेत तां जातु पुत्रिकाधर्मिणी हि सा ॥ १४ ॥

Segmented

यस्य अस्तु न भवेद् भ्राता पिता वा भरत-ऋषभ न उपयच्छेत ताम् जातु पुत्रिका-धर्मिणी हि सा

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
वा वा pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
pos=i
उपयच्छेत उपयम् pos=v,p=3,n=s,l=vidhilin
ताम् तद् pos=n,g=f,c=2,n=s
जातु जातु pos=i
पुत्रिका पुत्रिका pos=n,comp=y
धर्मिणी धर्मिन् pos=a,g=f,c=1,n=s
हि हि pos=i
सा तद् pos=n,g=f,c=1,n=s