Original

त्रिंशद्वर्षो दशवर्षां भार्यां विन्देत नग्निकाम् ।एकविंशतिवर्षो वा सप्तवर्षामवाप्नुयात् ॥ १३ ॥

Segmented

त्रिंशत्-वर्षः दश-वर्षाम् भार्याम् विन्देत नग्निकाम् एकविंशति-वर्षः वा सप्त-वर्षाम् अवाप्नुयात्

Analysis

Word Lemma Parse
त्रिंशत् त्रिंशत् pos=n,comp=y
वर्षः वर्ष pos=n,g=m,c=1,n=s
दश दशन् pos=n,comp=y
वर्षाम् वर्ष pos=n,g=f,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
विन्देत विद् pos=v,p=3,n=s,l=vidhilin
नग्निकाम् नग्निका pos=n,g=f,c=2,n=s
एकविंशति एकविंशति pos=n,comp=y
वर्षः वर्ष pos=n,g=m,c=1,n=s
वा वा pos=i
सप्त सप्तन् pos=n,comp=y
वर्षाम् वर्ष pos=n,g=f,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin