Original

अपत्यजन्म शूद्रायां न प्रशंसन्ति साधवः ।शूद्रायां जनयन्विप्रः प्रायश्चित्ती विधीयते ॥ १२ ॥

Segmented

अपत्य-जन्म शूद्रायाम् न प्रशंसन्ति साधवः शूद्रायाम् जनयन् विप्रः प्रायश्चित्ती विधीयते

Analysis

Word Lemma Parse
अपत्य अपत्य pos=n,comp=y
जन्म जन्मन् pos=n,g=n,c=2,n=s
शूद्रायाम् शूद्रा pos=n,g=f,c=7,n=s
pos=i
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
साधवः साधु pos=a,g=m,c=1,n=p
शूद्रायाम् शूद्रा pos=n,g=f,c=7,n=s
जनयन् जनय् pos=va,g=m,c=1,n=s,f=part
विप्रः विप्र pos=n,g=m,c=1,n=s
प्रायश्चित्ती प्रायश्चित्तिन् pos=a,g=m,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat