Original

ब्राह्मणी तु भवेज्ज्येष्ठा क्षत्रिया क्षत्रियस्य तु ।रत्यर्थमपि शूद्रा स्यान्नेत्याहुरपरे जनाः ॥ ११ ॥

Segmented

ब्राह्मणी तु भवेत् ज्येष्ठा क्षत्रिया क्षत्रियस्य तु रति-अर्थम् अपि शूद्रा स्यात् न इति आहुः अपरे जनाः

Analysis

Word Lemma Parse
ब्राह्मणी ब्राह्मणी pos=n,g=f,c=1,n=s
तु तु pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
ज्येष्ठा ज्येष्ठ pos=a,g=f,c=1,n=s
क्षत्रिया क्षत्रिया pos=n,g=f,c=1,n=s
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
तु तु pos=i
रति रति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अपि अपि pos=i
शूद्रा शूद्रा pos=n,g=f,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
अपरे अपर pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p