Original

तिस्रो भार्या ब्राह्मणस्य द्वे भार्ये क्षत्रियस्य तु ।वैश्यः स्वजातिं विन्देत तास्वपत्यं समं भवेत् ॥ १० ॥

Segmented

तिस्रो भार्या ब्राह्मणस्य द्वे भार्ये क्षत्रियस्य तु वैश्यः स्व-जातिम् विन्देत तासु अपत्यम् समम् भवेत्

Analysis

Word Lemma Parse
तिस्रो त्रि pos=n,g=f,c=1,n=p
भार्या भार्या pos=n,g=f,c=1,n=p
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
द्वे द्वि pos=n,g=f,c=1,n=d
भार्ये भार्या pos=n,g=f,c=1,n=d
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
तु तु pos=i
वैश्यः वैश्य pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
जातिम् जाति pos=n,g=f,c=2,n=s
विन्देत विद् pos=v,p=3,n=s,l=vidhilin
तासु तद् pos=n,g=f,c=7,n=p
अपत्यम् अपत्य pos=n,g=n,c=1,n=s
समम् सम pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin