Original

युधिष्ठिर उवाच ।यन्मूलं सर्वधर्माणां प्रजनस्य गृहस्य च ।पितृदेवातिथीनां च तन्मे ब्रूहि पितामह ॥ १ ॥

Segmented

युधिष्ठिर उवाच यत् मूलम् सर्व-धर्माणाम् प्रजनस्य गृहस्य च पितृ-देव-अतिथीनाम् च तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यत् यद् pos=n,g=n,c=1,n=s
मूलम् मूल pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
धर्माणाम् धर्म pos=n,g=m,c=6,n=p
प्रजनस्य प्रजन pos=n,g=m,c=6,n=s
गृहस्य गृह pos=n,g=n,c=6,n=s
pos=i
पितृ पितृ pos=n,comp=y
देव देव pos=n,comp=y
अतिथीनाम् अतिथि pos=n,g=m,c=6,n=p
pos=i
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s