Original

अहोरात्रं विजानाति ऋतवश्चापि नित्यशः ।पुरुषे पापकं कर्म शुभं वा शुभकर्मणः ॥ ९ ॥

Segmented

अहः-रात्रम् विजानाति ऋतवः च अपि नित्यशः पुरुषे पापकम् कर्म शुभम् वा शुभ-कर्मणः

Analysis

Word Lemma Parse
अहः अहर् pos=n,comp=y
रात्रम् रात्र pos=n,g=n,c=1,n=s
विजानाति विज्ञा pos=v,p=3,n=s,l=lat
ऋतवः ऋतु pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
नित्यशः नित्यशस् pos=i
पुरुषे पुरुष pos=n,g=m,c=7,n=s
पापकम् पापक pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s
वा वा pos=i
शुभ शुभ pos=a,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s