Original

ते त्वां हर्षस्मितं दृष्ट्वा गुरोः कर्मानिवेदकम् ।स्मारयन्तस्तथा प्राहुस्ते यथा श्रुतवान्भवान् ॥ ८ ॥

Segmented

ते त्वाम् हर्ष-स्मितम् दृष्ट्वा गुरोः कर्म-अ निवेदकम् स्मारय् तथा प्राहुः ते यथा श्रुतवान् भवान्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
हर्ष हर्ष pos=n,comp=y
स्मितम् स्मि pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
गुरोः गुरु pos=n,g=m,c=6,n=s
कर्म कर्मन् pos=n,comp=y
pos=i
निवेदकम् निवेदक pos=a,g=m,c=2,n=s
स्मारय् स्मारय् pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
यथा यथा pos=i
श्रुतवान् श्रु pos=va,g=m,c=1,n=s,f=part
भवान् भवत् pos=a,g=m,c=1,n=s