Original

कुर्वाणं हि नरं कर्म पापं रहसि सर्वदा ।पश्यन्ति ऋतवश्चापि तथा दिननिशेऽप्युत ॥ ७ ॥

Segmented

कुर्वाणम् हि नरम् कर्म पापम् रहसि सर्वदा पश्यन्ति ऋतवः च अपि तथा दिन-निशे अपि उत

Analysis

Word Lemma Parse
कुर्वाणम् कृ pos=va,g=m,c=2,n=s,f=part
हि हि pos=i
नरम् नर pos=n,g=m,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
पापम् पाप pos=a,g=n,c=2,n=s
रहसि रहस् pos=n,g=n,c=7,n=s
सर्वदा सर्वदा pos=i
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
ऋतवः ऋतु pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
तथा तथा pos=i
दिन दिन pos=n,comp=y
निशे निशा pos=n,g=f,c=1,n=d
अपि अपि pos=i
उत उत pos=i