Original

न मां कश्चिद्विजानीत इति कृत्वा न विश्वसेत् ।नरो रहसि पापात्मा पापकं कर्म वै द्विज ॥ ६ ॥

Segmented

न माम् कश्चिद् विजानीत इति कृत्वा न विश्वसेत् नरो रहसि पाप-आत्मा पापकम् कर्म वै द्विज

Analysis

Word Lemma Parse
pos=i
माम् मद् pos=n,g=,c=2,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
विजानीत विज्ञा pos=v,p=3,n=s,l=lat
इति इति pos=i
कृत्वा कृ pos=vi
pos=i
विश्वसेत् विश्वस् pos=v,p=3,n=s,l=vidhilin
नरो नर pos=n,g=m,c=1,n=s
रहसि रहस् pos=n,g=n,c=7,n=s
पाप पाप pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पापकम् पापक pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
वै वै pos=i
द्विज द्विज pos=n,g=m,c=8,n=s