Original

ये च ते पुरुषा विप्र अक्षैर्दीव्यन्ति हृष्टवत् ।ऋतूंस्तानभिजानीहि ते ते जानन्ति दुष्कृतम् ॥ ५ ॥

Segmented

ये च ते पुरुषा विप्र अक्षैः दीव्यन्ति हृष्ट-वत् ऋतून् तान् अभिजानीहि ते ते जानन्ति दुष्कृतम्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
पुरुषा पुरुष pos=n,g=m,c=1,n=p
विप्र विप्र pos=n,g=m,c=8,n=s
अक्षैः अक्ष pos=n,g=m,c=3,n=p
दीव्यन्ति दीव् pos=v,p=3,n=p,l=lat
हृष्ट हृष् pos=va,comp=y,f=part
वत् वत् pos=i
ऋतून् ऋतु pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
अभिजानीहि अभिज्ञा pos=v,p=2,n=s,l=lot
ते तद् pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
जानन्ति ज्ञा pos=v,p=3,n=p,l=lat
दुष्कृतम् दुष्कृत pos=n,g=n,c=2,n=s