Original

विपुल उवाच ।ब्रह्मर्षे मिथुनं किं तत्के च ते पुरुषा विभो ।ये मां जानन्ति तत्त्वेन तांश्च मे वक्तुमर्हसि ॥ ३ ॥

Segmented

विपुल उवाच ब्रह्मर्षे मिथुनम् किम् तत् के च ते पुरुषा विभो ये माम् जानन्ति तत्त्वेन तान् च मे वक्तुम् अर्हसि

Analysis

Word Lemma Parse
विपुल विपुल pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्रह्मर्षे ब्रह्मर्षि pos=n,g=m,c=8,n=s
मिथुनम् मिथुन pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
के pos=n,g=m,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
पुरुषा पुरुष pos=n,g=m,c=1,n=p
विभो विभु pos=a,g=m,c=8,n=s
ये यद् pos=n,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
जानन्ति ज्ञा pos=v,p=3,n=p,l=lat
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
तान् तद् pos=n,g=m,c=2,n=p
pos=i
मे मद् pos=n,g=,c=6,n=s
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat