Original

तेनैकेन तु रक्षा वै विपुलेन कृता स्त्रियाः ।नान्यः शक्तो नृलोकेऽस्मिन्रक्षितुं नृप योषितः ॥ २६ ॥

Segmented

तेन एकेन तु रक्षा वै विपुलेन कृता स्त्रियाः न अन्यः शक्तो नृ-लोके ऽस्मिन् रक्षितुम् नृप योषितः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
तु तु pos=i
रक्षा रक्षा pos=n,g=f,c=1,n=s
वै वै pos=i
विपुलेन विपुल pos=n,g=m,c=3,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
स्त्रियाः स्त्री pos=n,g=f,c=6,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
नृ नृ pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
रक्षितुम् रक्ष् pos=vi
नृप नृप pos=n,g=m,c=8,n=s
योषितः योषित् pos=n,g=f,c=2,n=p