Original

विहन्येतान्यथा कुर्वन्नरः कौरवनन्दन ।सर्वथा राजशार्दूल युक्तिः सर्वत्र पूज्यते ॥ २५ ॥

Segmented

विहन्येत अन्यथा कुर्वन् नरः कौरव-नन्दन सर्वथा राज-शार्दूल युक्तिः सर्वत्र पूज्यते

Analysis

Word Lemma Parse
विहन्येत विहन् pos=v,p=3,n=s,l=vidhilin
अन्यथा अन्यथा pos=i
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
नरः नर pos=n,g=m,c=1,n=s
कौरव कौरव pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
सर्वथा सर्वथा pos=i
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
युक्तिः युक्ति pos=n,g=f,c=1,n=s
सर्वत्र सर्वत्र pos=i
पूज्यते पूजय् pos=v,p=3,n=s,l=lat