Original

नासु स्नेहो नृभिः कार्यस्तथैवेर्ष्या जनेश्वर ।खेदमास्थाय भुञ्जीत धर्ममास्थाय चैव हि ॥ २४ ॥

Segmented

न आसु स्नेहो नृभिः करणीयः तथा एव ईर्ष्या जनेश्वर खेदम् आस्थाय भुञ्जीत धर्मम् आस्थाय च एव हि

Analysis

Word Lemma Parse
pos=i
आसु इदम् pos=n,g=f,c=7,n=p
स्नेहो स्नेह pos=n,g=m,c=1,n=s
नृभिः नृ pos=n,g=m,c=3,n=p
करणीयः कृ pos=va,g=m,c=1,n=s,f=krtya
तथा तथा pos=i
एव एव pos=i
ईर्ष्या ईर्ष्या pos=n,g=m,c=1,n=p
जनेश्वर जनेश्वर pos=n,g=m,c=8,n=s
खेदम् खेद pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
भुञ्जीत भुज् pos=v,p=3,n=s,l=vidhilin
धर्मम् धर्म pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
pos=i
एव एव pos=i
हि हि pos=i