Original

एताः कृत्याश्च कार्याश्च कृताश्च भरतर्षभ ।न चैकस्मिन्रमन्त्येताः पुरुषे पाण्डुनन्दन ॥ २३ ॥

Segmented

एताः कार्याः च कार्याः च कृताः च भरत-ऋषभ न च एकस्मिन् रमन्ति एताः पुरुषे पाण्डु-नन्दन

Analysis

Word Lemma Parse
एताः एतद् pos=n,g=f,c=1,n=p
कार्याः कृ pos=va,g=f,c=1,n=p,f=krtya
pos=i
कार्याः कृ pos=va,g=f,c=1,n=p,f=krtya
pos=i
कृताः कृ pos=va,g=f,c=1,n=p,f=part
pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
pos=i
pos=i
एकस्मिन् एक pos=n,g=m,c=7,n=s
रमन्ति रम् pos=v,p=3,n=p,l=lat
एताः एतद् pos=n,g=f,c=1,n=p
पुरुषे पुरुष pos=n,g=m,c=7,n=s
पाण्डु पाण्डु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s