Original

असाध्व्यश्चापि दुर्वृत्ताः कुलघ्न्यः पापनिश्चयाः ।विज्ञेया लक्षणैर्दुष्टैः स्वगात्रसहजैर्नृप ॥ २० ॥

Segmented

असाधु च अपि दुर्वृत्ताः कुल-घ्नीः पाप-निश्चय विज्ञेया लक्षणैः दुष्टैः स्व-गात्र-सहजैः नृप

Analysis

Word Lemma Parse
असाधु असाधु pos=a,g=f,c=1,n=p
pos=i
अपि अपि pos=i
दुर्वृत्ताः दुर्वृत्त pos=a,g=f,c=1,n=p
कुल कुल pos=n,comp=y
घ्नीः घ्न pos=a,g=f,c=1,n=p
पाप पाप pos=n,comp=y
निश्चय निश्चय pos=n,g=f,c=1,n=p
विज्ञेया विज्ञा pos=va,g=f,c=1,n=p,f=krtya
लक्षणैः लक्षण pos=n,g=n,c=3,n=p
दुष्टैः दुष् pos=va,g=n,c=3,n=p,f=part
स्व स्व pos=a,comp=y
गात्र गात्र pos=n,comp=y
सहजैः सहज pos=a,g=n,c=3,n=p
नृप नृप pos=n,g=m,c=8,n=s