Original

देवशर्मोवाच ।किं ते विपुल दृष्टं वै तस्मिन्नद्य महावने ।ते त्वा जानन्ति निपुण आत्मा च रुचिरेव च ॥ २ ॥

Segmented

देवशर्मा उवाच किम् ते विपुल दृष्टम् वै तस्मिन्न् अद्य महा-वने ते त्वा जानन्ति निपुण आत्मा च रुचिः एव च

Analysis

Word Lemma Parse
देवशर्मा देवशर्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विपुल विपुल pos=n,g=m,c=8,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
वै वै pos=i
तस्मिन्न् तद् pos=n,g=n,c=7,n=s
अद्य अद्य pos=i
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s
ते तद् pos=n,g=m,c=1,n=p
त्वा त्वद् pos=n,g=,c=2,n=s
जानन्ति ज्ञा pos=v,p=3,n=p,l=lat
निपुण निपुण pos=a,g=m,c=1,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
रुचिः रुचि pos=n,g=f,c=1,n=s
एव एव pos=i
pos=i