Original

स्त्रियः साध्व्यो महाभागाः संमता लोकमातरः ।धारयन्ति महीं राजन्निमां सवनकाननाम् ॥ १९ ॥

Segmented

स्त्रियः साध्व्यो महाभागाः संमता लोक-मातरः धारयन्ति महीम् राजन्न् इमाम् स वन-काननाम्

Analysis

Word Lemma Parse
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
साध्व्यो साधु pos=a,g=f,c=1,n=p
महाभागाः महाभाग pos=a,g=f,c=1,n=p
संमता सम्मन् pos=va,g=f,c=1,n=p,f=part
लोक लोक pos=n,comp=y
मातरः मातृ pos=n,g=f,c=1,n=p
धारयन्ति धारय् pos=v,p=3,n=p,l=lat
महीम् मही pos=n,g=f,c=2,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
pos=i
वन वन pos=n,comp=y
काननाम् कानन pos=n,g=f,c=2,n=s