Original

तस्माद्ब्रवीमि पार्थ त्वा स्त्रियः सर्वाः सदैव च ।उभयं दृश्यते तासु सततं साध्वसाधु च ॥ १८ ॥

Segmented

तस्माद् ब्रवीमि पार्थ त्वा स्त्रियः सर्वाः सदा एव च उभयम् दृश्यते तासु सततम् साधु असाधु च

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
पार्थ पार्थ pos=n,g=m,c=8,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
सदा सदा pos=i
एव एव pos=i
pos=i
उभयम् उभय pos=a,g=n,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
तासु तद् pos=n,g=f,c=7,n=p
सततम् सततम् pos=i
साधु साधु pos=a,g=n,c=1,n=s
असाधु असाधु pos=a,g=n,c=1,n=s
pos=i