Original

भीष्म उवाच ।इत्युक्त्वा विपुलं प्रीतो देवशर्मा महानृषिः ।मुमोद स्वर्गमास्थाय सहभार्यः सशिष्यकः ॥ १६ ॥

Segmented

भीष्म उवाच इति उक्त्वा विपुलम् प्रीतो देवशर्मा महान् ऋषिः मुमोद स्वर्गम् आस्थाय सह भार्यः स शिष्यकः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्त्वा वच् pos=vi
विपुलम् विपुल pos=n,g=m,c=2,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
देवशर्मा देवशर्मन् pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
मुमोद मुद् pos=v,p=3,n=s,l=lit
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
सह सह pos=i
भार्यः भार्या pos=n,g=m,c=1,n=s
pos=i
शिष्यकः शिष्यक pos=n,g=m,c=1,n=s