Original

रक्षिता सा त्वया पुत्र मम चापि निवेदिता ।अहं ते प्रीतिमांस्तात स्वस्ति स्वर्गं गमिष्यसि ॥ १५ ॥

Segmented

रक्षिता सा त्वया पुत्र मम च अपि निवेदिता अहम् ते प्रीतिमान् तात स्वस्ति स्वर्गम् गमिष्यसि

Analysis

Word Lemma Parse
रक्षिता रक्ष् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
अपि अपि pos=i
निवेदिता निवेदय् pos=va,g=f,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
गमिष्यसि गम् pos=v,p=2,n=s,l=lrt