Original

सज्जन्ति पुरुषे नार्यः पुंसां सोऽर्थश्च पुष्कलः ।अन्यथा रक्षतः शापोऽभविष्यत्ते गतिश्च सा ॥ १४ ॥

Segmented

अन्यथा रक्षतः शापो ऽभविष्यत् ते गतिः च सा

Analysis

Word Lemma Parse
अन्यथा अन्यथा pos=i
रक्षतः रक्ष् pos=va,g=m,c=6,n=s,f=part
शापो शाप pos=n,g=m,c=1,n=s
ऽभविष्यत् भू pos=v,p=3,n=s,l=lrn
ते त्वद् pos=n,g=,c=6,n=s
गतिः गति pos=n,g=f,c=1,n=s
pos=i
सा तद् pos=n,g=f,c=1,n=s