Original

यदि त्वहं त्वा दुर्वृत्तमद्राक्षं द्विजसत्तम ।शपेयं त्वामहं क्रोधान्न मेऽत्रास्ति विचारणा ॥ १३ ॥

Segmented

यदि तु अहम् त्वा दुर्वृत्तम् अद्राक्षम् द्विजसत्तम शपेयम् त्वाम् अहम् क्रोधात् न मे अत्र अस्ति विचारणा

Analysis

Word Lemma Parse
यदि यदि pos=i
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
दुर्वृत्तम् दुर्वृत्त pos=a,g=m,c=2,n=s
अद्राक्षम् दृश् pos=v,p=1,n=s,l=lun
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s
शपेयम् शप् pos=v,p=1,n=s,l=vidhilin
त्वाम् त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
अत्र अत्र pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
विचारणा विचारणा pos=n,g=f,c=1,n=s