Original

तथा शक्या च दुर्वृत्ता रक्षितुं प्रमदा द्विज ।न च त्वं कृतवान्किंचिदागः प्रीतोऽस्मि तेन ते ॥ १२ ॥

Segmented

तथा शक्या च दुर्वृत्ता रक्षितुम् प्रमदा द्विज न च त्वम् कृतवान् किंचिद् आगः प्रीतो ऽस्मि तेन ते

Analysis

Word Lemma Parse
तथा तथा pos=i
शक्या शक् pos=va,g=f,c=1,n=s,f=krtya
pos=i
दुर्वृत्ता दुर्वृत्त pos=a,g=f,c=1,n=s
रक्षितुम् रक्ष् pos=vi
प्रमदा प्रमदा pos=n,g=f,c=1,n=s
द्विज द्विज pos=n,g=m,c=8,n=s
pos=i
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
आगः आगस् pos=n,g=n,c=2,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
तेन तेन pos=i
ते त्वद् pos=n,g=,c=6,n=s