Original

ते चैव हि भवेयुस्ते लोकाः पापकृतो यथा ।कृत्वा नाचक्षतः कर्म मम यच्च त्वया कृतम् ॥ ११ ॥

Segmented

ते च एव हि भवेयुः ते लोकाः पाप-कृतः यथा कृत्वा न आचक्ः कर्म मम यत् च त्वया कृतम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
हि हि pos=i
भवेयुः भू pos=v,p=3,n=p,l=vidhilin
ते तद् pos=n,g=m,c=1,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
पाप पाप pos=n,comp=y
कृतः कृत् pos=a,g=m,c=6,n=s
यथा यथा pos=i
कृत्वा कृ pos=vi
pos=i
आचक्ः आचक्ष् pos=va,g=m,c=6,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part