Original

तत्त्वया मम यत्कर्म व्यभिचाराद्भयात्मकम् ।नाख्यातमिति जानन्तस्ते त्वामाहुस्तथा द्विज ॥ १० ॥

Segmented

तत् त्वया मम यत् कर्म व्यभिचाराद् भय-आत्मकम् न आख्यातम् इति जानन्तः ते त्वाम् आहुः तथा द्विज

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
मम मद् pos=n,g=,c=6,n=s
यत् यद् pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
व्यभिचाराद् व्यभिचार pos=n,g=m,c=5,n=s
भय भय pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=1,n=s
pos=i
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
जानन्तः ज्ञा pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
तथा तथा pos=i
द्विज द्विज pos=n,g=m,c=8,n=s