Original

भीष्म उवाच ।तमागतमभिप्रेक्ष्य शिष्यं वाक्यमथाब्रवीत् ।देवशर्मा महातेजा यत्तच्छृणु नराधिप ॥ १ ॥

Segmented

भीष्म उवाच तम् आगतम् अभिप्रेक्ष्य शिष्यम् वाक्यम् अथ अब्रवीत् देवशर्मा महा-तेजाः यत् तत् शृणु नराधिप

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
शिष्यम् शिष्य pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
देवशर्मा देवशर्मन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
यत् यद् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
नराधिप नराधिप pos=n,g=m,c=8,n=s