Original

तस्या हि भगिनी तात ज्येष्ठा नाम्ना प्रभावती ।भार्या चित्ररथस्याथ बभूवाङ्गेश्वरस्य वै ॥ ८ ॥

Segmented

तस्या हि भगिनी तात ज्येष्ठा नाम्ना प्रभावती भार्या चित्ररथस्य अथ बभूव अङ्ग-ईश्वरस्य वै

Analysis

Word Lemma Parse
तस्या तद् pos=n,g=f,c=6,n=s
हि हि pos=i
भगिनी भगिनी pos=n,g=f,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
ज्येष्ठा ज्येष्ठ pos=a,g=f,c=1,n=s
नाम्ना नामन् pos=n,g=n,c=3,n=s
प्रभावती प्रभावती pos=n,g=f,c=1,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
चित्ररथस्य चित्ररथ pos=n,g=m,c=6,n=s
अथ अथ pos=i
बभूव भू pos=v,p=3,n=s,l=lit
अङ्ग अङ्ग pos=n,comp=y
ईश्वरस्य ईश्वर pos=n,g=m,c=6,n=s
वै वै pos=i