Original

तान्यगृह्णात्ततो राजन्रुचिर्नलिनलोचना ।तदा निमन्त्रकस्तस्या अङ्गेभ्यः क्षिप्रमागमत् ॥ ७ ॥

Segmented

तानि अगृह्णात् ततो राजन् रुचिः नलिन-लोचना तदा निमन्त्रकः तस्याः अङ्गेभ्यः क्षिप्रम् आगमत्

Analysis

Word Lemma Parse
तानि तद् pos=n,g=n,c=2,n=p
अगृह्णात् ग्रह् pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
रुचिः रुचि pos=n,g=f,c=1,n=s
नलिन नलिन pos=n,comp=y
लोचना लोचन pos=n,g=f,c=1,n=s
तदा तदा pos=i
निमन्त्रकः निमन्त्रक pos=n,g=m,c=1,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
अङ्गेभ्यः अङ्ग pos=n,g=n,c=5,n=p
क्षिप्रम् क्षिप्रम् pos=i
आगमत् आगम् pos=v,p=3,n=s,l=lun