Original

तस्याः शरीरात्पुष्पाणि पतितानि महीतले ।तस्याश्रमस्याविदूरे दिव्यगन्धानि भारत ॥ ६ ॥

Segmented

तस्याः शरीरात् पुष्पाणि पतितानि मही-तले तस्य आश्रमस्य अविदूरे दिव्य-गन्धानि भारत

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
शरीरात् शरीर pos=n,g=n,c=5,n=s
पुष्पाणि पुष्प pos=n,g=n,c=1,n=p
पतितानि पत् pos=va,g=n,c=1,n=p,f=part
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
आश्रमस्य आश्रम pos=n,g=m,c=6,n=s
अविदूरे अविदूर pos=n,g=n,c=7,n=s
दिव्य दिव्य pos=a,comp=y
गन्धानि गन्ध pos=n,g=n,c=1,n=p
भारत भारत pos=n,g=m,c=8,n=s