Original

एतस्मिन्नेव काले तु दिव्या काचिद्वराङ्गना ।बिभ्रती परमं रूपं जगामाथ विहायसा ॥ ५ ॥

Segmented

एतस्मिन्न् एव काले तु दिव्या काचिद् वर-अङ्गना बिभ्रती परमम् रूपम् जगाम अथ विहायसा

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=m,c=7,n=s
एव एव pos=i
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
दिव्या दिव्य pos=a,g=f,c=1,n=s
काचिद् कश्चित् pos=n,g=f,c=1,n=s
वर वर pos=a,comp=y
अङ्गना अङ्गना pos=n,g=f,c=1,n=s
बिभ्रती भृ pos=va,g=f,c=1,n=s,f=part
परमम् परम pos=a,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
विहायसा विहायस् pos=n,g=n,c=3,n=s