Original

अथ काले व्यतिक्रान्ते कस्मिंश्चित्कुरुनन्दन ।रुच्या भगिन्या दानं वै बभूव धनधान्यवत् ॥ ४ ॥

Segmented

अथ काले व्यतिक्रान्ते कस्मिंश्चित् कुरु-नन्दन रुच्या भगिन्या दानम् वै बभूव धन-धान्यवत्

Analysis

Word Lemma Parse
अथ अथ pos=i
काले काल pos=n,g=m,c=7,n=s
व्यतिक्रान्ते व्यतिक्रम् pos=va,g=m,c=7,n=s,f=part
कस्मिंश्चित् कश्चित् pos=n,g=m,c=7,n=s
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
रुच्या रुचि pos=n,g=f,c=6,n=s
भगिन्या भगिनी pos=n,g=f,c=3,n=s
दानम् दान pos=n,g=n,c=1,n=s
वै वै pos=i
बभूव भू pos=v,p=3,n=s,l=lit
धन धन pos=n,comp=y
धान्यवत् धान्यवत् pos=a,g=n,c=1,n=s