Original

स चम्पां नगरीमेत्य पुष्पाणि गुरवे ददौ ।पूजयामास च गुरुं विधिवत्स गुरुप्रियः ॥ ३३ ॥

Segmented

स चम्पाम् नगरीम् एत्य पुष्पाणि गुरवे ददौ पूजयामास च गुरुम् विधिवत् स गुरु-प्रियः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चम्पाम् चम्पा pos=n,g=f,c=2,n=s
नगरीम् नगरी pos=n,g=f,c=2,n=s
एत्य pos=vi
पुष्पाणि पुष्प pos=n,g=n,c=2,n=p
गुरवे गुरु pos=n,g=m,c=4,n=s
ददौ दा pos=v,p=3,n=s,l=lit
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
pos=i
गुरुम् गुरु pos=n,g=m,c=2,n=s
विधिवत् विधिवत् pos=i
तद् pos=n,g=m,c=1,n=s
गुरु गुरु pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s