Original

लक्षणं लक्षणेनैव वदनं वदनेन च ।विधाय न मया चोक्तं सत्यमेतद्गुरोस्तदा ॥ ३१ ॥

Segmented

लक्षणम् लक्षणेन एव वदनम् वदनेन च विधाय न मया च उक्तम् सत्यम् एतद् गुरोः तदा

Analysis

Word Lemma Parse
लक्षणम् लक्षण pos=n,g=n,c=2,n=s
लक्षणेन लक्षण pos=n,g=n,c=3,n=s
एव एव pos=i
वदनम् वदन pos=n,g=n,c=2,n=s
वदनेन वदन pos=n,g=n,c=3,n=s
pos=i
विधाय विधा pos=vi
pos=i
मया मद् pos=n,g=,c=3,n=s
pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
सत्यम् सत्य pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
गुरोः गुरु pos=n,g=m,c=6,n=s
तदा तदा pos=i