Original

तस्य चिन्तयतस्तात बह्व्यो दिननिशा ययुः ।इदमासीन्मनसि च रुच्या रक्षणकारितम् ॥ ३० ॥

Segmented

तस्य चिन्तयतः तात बह्व्यो दिन-निशाः ययुः इदम् आसीत् मनसि च रुच्या रक्षण-कारितम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
चिन्तयतः चिन्तय् pos=va,g=m,c=6,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
बह्व्यो बहु pos=a,g=f,c=1,n=p
दिन दिन pos=n,comp=y
निशाः निशा pos=n,g=f,c=1,n=p
ययुः या pos=v,p=3,n=p,l=lit
इदम् इदम् pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
मनसि मनस् pos=n,g=n,c=7,n=s
pos=i
रुच्या रुचि pos=n,g=f,c=6,n=s
रक्षण रक्षण pos=n,comp=y
कारितम् कारय् pos=va,g=n,c=1,n=s,f=part