Original

उभौ लोकौ जितौ चापि तथैवामन्यत प्रभुः ।कर्मणा तेन कौरव्य तपसा विपुलेन च ॥ ३ ॥

Segmented

उभौ लोकौ जितौ च अपि तथा एव अमन्यत प्रभुः कर्मणा तेन कौरव्य तपसा विपुलेन च

Analysis

Word Lemma Parse
उभौ उभ् pos=n,g=m,c=2,n=d
लोकौ लोक pos=n,g=m,c=2,n=d
जितौ जि pos=va,g=m,c=2,n=d,f=part
pos=i
अपि अपि pos=i
तथा तथा pos=i
एव एव pos=i
अमन्यत मन् pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=a,g=m,c=1,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
विपुलेन विपुल pos=a,g=n,c=3,n=s
pos=i