Original

स प्रदध्यौ तदा राजन्नग्नावग्निरिवाहितः ।दह्यमानेन मनसा शापं श्रुत्वा तथाविधम् ॥ २९ ॥

Segmented

स प्रदध्यौ तदा राजन्न् अग्नौ अग्निः इव आहितः दह्यमानेन मनसा शापम् श्रुत्वा तथाविधम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
प्रदध्यौ प्रध्या pos=v,p=3,n=s,l=lit
तदा तदा pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
अग्नौ अग्नि pos=n,g=m,c=7,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
आहितः आधा pos=va,g=m,c=1,n=s,f=part
दह्यमानेन दह् pos=va,g=n,c=3,n=s,f=part
मनसा मनस् pos=n,g=n,c=3,n=s
शापम् शाप pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
तथाविधम् तथाविध pos=a,g=m,c=2,n=s