Original

यो लोभमास्थायास्माकं विषमं कर्तुमुत्सहेत् ।विपुलस्य परे लोके या गतिस्तामवाप्नुयात् ॥ २७ ॥

Segmented

यो लोभम् आस्थाय नः विषमम् कर्तुम् उत्सहेत् विपुलस्य परे लोके या गतिः ताम् अवाप्नुयात्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
लोभम् लोभ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
नः मद् pos=n,g=,c=6,n=p
विषमम् विषम pos=n,g=n,c=2,n=s
कर्तुम् कृ pos=vi
उत्सहेत् उत्सह् pos=v,p=3,n=s,l=vidhilin
विपुलस्य विपुल pos=n,g=m,c=6,n=s
परे पर pos=n,g=m,c=7,n=s
लोके लोक pos=n,g=m,c=7,n=s
या यद् pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin