Original

कुर्वतः शपथं तं वै यः कृतो मिथुनेन वै ।विपुलं वै समुद्दिश्य तेऽपि वाक्यमथाब्रुवन् ॥ २६ ॥

Segmented

कुर्वतः शपथम् तम् वै यः कृतो मिथुनेन वै विपुलम् वै समुद्दिश्य ते ऽपि वाक्यम् अथ अब्रुवन्

Analysis

Word Lemma Parse
कुर्वतः कृ pos=va,g=m,c=2,n=p,f=part
शपथम् शपथ pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
वै वै pos=i
यः यद् pos=n,g=m,c=1,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
मिथुनेन मिथुन pos=n,g=n,c=3,n=s
वै वै pos=i
विपुलम् विपुल pos=n,g=m,c=2,n=s
वै वै pos=i
समुद्दिश्य समुद्दिश् pos=vi
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अथ अथ pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan