Original

एवं संचिन्तयन्नेव विपुलो राजसत्तम ।अवाङ्मुखो न्यस्तशिरा दध्यौ दुष्कृतमात्मनः ॥ २४ ॥

Segmented

एवम् संचिन्तयन्न् एव विपुलो राज-सत्तम अवाङ्मुखो न्यस्त-शिराः दध्यौ दुष्कृतम् आत्मनः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
संचिन्तयन्न् संचिन्तय् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
विपुलो विपुल pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
अवाङ्मुखो अवाङ्मुख pos=a,g=m,c=1,n=s
न्यस्त न्यस् pos=va,comp=y,f=part
शिराः शिरस् pos=n,g=m,c=1,n=s
दध्यौ ध्या pos=v,p=3,n=s,l=lit
दुष्कृतम् दुष्कृत pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s