Original

मिथुनस्यास्य किं मे स्यात्कृतं पापं यतो गतिः ।अनिष्टा सर्वभूतानां कीर्तितानेन मेऽद्य वै ॥ २३ ॥

Segmented

मिथुनस्य अस्य किम् मे स्यात् कृतम् पापम् यतो गतिः अनिष्टा सर्व-भूतानाम् कीर्तिता अनेन मे ऽद्य वै

Analysis

Word Lemma Parse
मिथुनस्य मिथुन pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
किम् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
पापम् पाप pos=n,g=n,c=1,n=s
यतो यतस् pos=i
गतिः गति pos=n,g=f,c=1,n=s
अनिष्टा अनिष्ट pos=a,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
कीर्तिता कीर्तय् pos=va,g=f,c=1,n=s,f=part
अनेन इदम् pos=n,g=m,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
वै वै pos=i