Original

एतच्छ्रुत्वा तु विपुलो विषण्णवदनोऽभवत् ।एवं तीव्रतपाश्चाहं कष्टश्चायं परिग्रहः ॥ २२ ॥

Segmented

एतत् श्रुत्वा तु विपुलो विषण्ण-वदनः ऽभवत् एवम् तीव्र-तपाः च अहम् कष्टः च अयम् परिग्रहः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तु तु pos=i
विपुलो विपुल pos=n,g=m,c=1,n=s
विषण्ण विषद् pos=va,comp=y,f=part
वदनः वदन pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
एवम् एवम् pos=i
तीव्र तीव्र pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
कष्टः कष्ट pos=a,g=m,c=1,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
परिग्रहः परिग्रह pos=n,g=m,c=1,n=s