Original

आवयोरनृतं प्राह यस्तस्याथ द्विजस्य वै ।विपुलस्य परे लोके या गतिः सा भवेदिति ॥ २१ ॥

Segmented

आवयोः अनृतम् प्राह यः तस्य अथ द्विजस्य वै विपुलस्य परे लोके या गतिः सा भवेद् इति

Analysis

Word Lemma Parse
आवयोः मद् pos=n,g=,c=6,n=d
अनृतम् अनृत pos=n,g=n,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
यः यद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अथ अथ pos=i
द्विजस्य द्विज pos=n,g=m,c=6,n=s
वै वै pos=i
विपुलस्य विपुल pos=n,g=m,c=6,n=s
परे पर pos=n,g=m,c=7,n=s
लोके लोक pos=n,g=m,c=7,n=s
या यद् pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i