Original

तयोर्विस्पर्धतोरेवं शपथोऽयमभूत्तदा ।मनसोद्दिश्य विपुलं ततो वाक्यमथोचतुः ॥ २० ॥

Segmented

तयोः विस्पर्धतोः एवम् शपथो ऽयम् अभूत् तदा मनसा उद्दिश्य विपुलम् ततो वाक्यम् अथ ऊचतुः

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
विस्पर्धतोः विस्पृध् pos=va,g=m,c=6,n=d,f=part
एवम् एवम् pos=i
शपथो शपथ pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
तदा तदा pos=i
मनसा मनस् pos=n,g=n,c=3,n=s
उद्दिश्य उद्दिश् pos=vi
विपुलम् विपुल pos=n,g=m,c=2,n=s
ततो ततस् pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अथ अथ pos=i
ऊचतुः वच् pos=v,p=3,n=d,l=lit