Original

स तेन कर्मणा स्पर्धन्पृथिवीं पृथिवीपते ।चचार गतभीः प्रीतो लब्धकीर्तिर्वरो नृषु ॥ २ ॥

Segmented

स तेन कर्मणा स्पर्धन् पृथिवीम् पृथिवीपते चचार गत-भीः प्रीतो लब्ध-कीर्तिः वरो नृषु

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
स्पर्धन् स्पृध् pos=va,g=m,c=1,n=s,f=part
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s
चचार चर् pos=v,p=3,n=s,l=lit
गत गम् pos=va,comp=y,f=part
भीः भी pos=n,g=m,c=1,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
लब्ध लभ् pos=va,comp=y,f=part
कीर्तिः कीर्ति pos=n,g=m,c=1,n=s
वरो वर pos=a,g=m,c=1,n=s
नृषु नृ pos=n,g=m,c=7,n=p