Original

त्वं शीघ्रं गच्छसीत्येकोऽब्रवीन्नेति तथापरः ।नेति नेति च तौ तात परस्परमथोचतुः ॥ १९ ॥

Segmented

त्वम् शीघ्रम् गच्छसि इति एकः अब्रवीत् न इति तथा अपरः न इति न इति च तौ तात परस्परम् अथ ऊचतुः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
शीघ्रम् शीघ्रम् pos=i
गच्छसि गम् pos=v,p=2,n=s,l=lat
इति इति pos=i
एकः एक pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
इति इति pos=i
तथा तथा pos=i
अपरः अपर pos=n,g=m,c=1,n=s
pos=i
इति इति pos=i
pos=i
इति इति pos=i
pos=i
तौ तद् pos=n,g=m,c=1,n=d
तात तात pos=n,g=m,c=8,n=s
परस्परम् परस्पर pos=n,g=m,c=2,n=s
अथ अथ pos=i
ऊचतुः वच् pos=v,p=3,n=d,l=lit